C 51-2 Guhyakālītantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: C 51/2
Title: Guhyakālītantra
Dimensions: 26.3 x 4.3 cm x 84 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 520
Acc No.: Kesar 557
Remarks:
Reel No. C 51-2 Inventory No. 40993
Title Guhyakālītantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material Palm-leaf
State incomplete; missing folios are: 14, 16, 21–28, 34–36 and 53
Size 26.3 x 4.3 cm
Binding Hole 1 in the centre-left
Folios 73
Lines per Folio 5–6
Foliation figures in the middle of the right-hand margin on the verso
Scribe Teja Brahmā
Date of Copying SAM 520
King Jayadharma Malla
Place of Deposit NAK
Accession No. 9/557
Manuscript Features
There are two folio numbers named 12 but the text is not repeated similarly fol. 43 appears twice not repeating the text itself.
The text is written in corrupt Sanskrit thus every mistakes are not marked.
Excerpts
Beginning
❖ oṃ namo mahābhairavāyaḥ (!) ||
kelāsaśikharāsinaṃ (!) devaṃ tribhuvaneśaraṃ |
praṇamya śiriśā (!) devī pṛcchata (!) kāli ‥ ‥ ‥
oṃ namo bhagavate (!) guhyakālike (!) bhāravī (!) śrīmarmmābhighātinī (!) namo namaḥ ||
samarase sansthitāṃ (!) dava bha/// yānalaṃ |
pṛcchate kālikā devī marmmābhibhedanī |
devate bheravo bhīṣma sadvitādvita sthāpanaṃ |
yena pātriyatis tatas teṣāṃ manugrahyayakaṃ | (fol. 1v1–4)
End
tataḥ kāle nṛṇāvighnaṃ avasye vigni māraṇet |
na sidhaṃti surā cāpi kṣetrapālendrayentaya |
upadravāni kurvvaṃti vighnena tāni sāddhake |
sādhake śatatha devi na hnātā naiva pūjita ||
tathā te ca durādrarṣā sthānabhraṃsaṃ pracakrire || ❁ || (fol. 85r3–5)
Colophon
ity aghore svacchande mantrapīṭhaḥ samāptaḥ paṭalaḥ || ❁ ||
śreyo ʼ samvat 520 bhādapadasuklatraiyodaśyāyā tithauḥ dhaniṣṭanakṣekraiḥ sukramāniyogeḥ budavāśareḥ || śubham astu || ○ || śrīyuvarājāddhirājaparameśvaraparamabhaṭārikaḥ śrīśrījayadhrarmmamalladevasya vijaye rāje likhitam iti || śrīyothovihāraśvajaya tejavarmmanasya śvārthahetunāḥ guhyakālīmahātaṃtra guhyātiguhyatriyodaśaśatikā likhitam idaṃ ||
bhagnapṛṣṭakaṭhigrīvo tabdadiṣṭir adhomuha
kaṣṭena likhitaṃ śāstraṃ putravat pratipālayet ||
śiddhir astu kriyāraṃbhe vṛddhirastu dhanāyukhe |
puṣṭir astu sarīreṣu sāntir astu gṛhe tavaḥ ||
śubham astu sarvvakālaṃ || ❁ || ❁ || ❁ || ❁ || ○ ||
|| ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || (fol. 85r5–85v6)
Microfilm Details
Reel No. C 51/2
Date of Filming 23-02-1976
Exposures 80
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 13v–14r; fol. 43 has been filmed in between fols. 44 and 43 (this folio 43 appears two times and it is the second one), similarly fol. 49 is in between 50 and 51.
Catalogued by BK
Date 04-04-2007
Bibliography