C 51-2 Guhyakālītantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 51/2
Title: Guhyakālītantra
Dimensions: 26.3 x 4.3 cm x 84 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 520
Acc No.: Kesar 557
Remarks:


Reel No. C 51-2 Inventory No. 40993

Title Guhyakālītantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material Palm-leaf

State incomplete; missing folios are: 14, 16, 21–28, 34–36 and 53

Size 26.3 x 4.3 cm

Binding Hole 1 in the centre-left

Folios 73

Lines per Folio 5–6

Foliation figures in the middle of the right-hand margin on the verso

Scribe Teja Brahmā

Date of Copying SAM 520

King Jayadharma Malla

Place of Deposit NAK

Accession No. 9/557

Manuscript Features

There are two folio numbers named 12 but the text is not repeated similarly fol. 43 appears twice not repeating the text itself.

The text is written in corrupt Sanskrit thus every mistakes are not marked.

Excerpts

Beginning

❖ oṃ namo mahābhairavāyaḥ (!) ||

kelāsaśikharāsinaṃ (!) devaṃ tribhuvaneśaraṃ |

praṇamya śiriśā (!) devī pṛcchata (!) kāli ‥ ‥ ‥

oṃ namo bhagavate (!) guhyakālike (!) bhāravī (!) śrīmarmmābhighātinī (!) namo namaḥ ||

samarase sansthitāṃ (!) dava bha/// yānalaṃ |

pṛcchate kālikā devī marmmābhibhedanī |

devate bheravo bhīṣma sadvitādvita sthāpanaṃ |

yena pātriyatis tatas teṣāṃ manugrahyayakaṃ | (fol. 1v1–4)

End

tataḥ kāle nṛṇāvighnaṃ avasye vigni māraṇet |

na sidhaṃti surā cāpi kṣetrapālendrayentaya |

upadravāni kurvvaṃti vighnena tāni sāddhake |

sādhake śatatha devi na hnātā naiva pūjita ||

tathā te ca durādrarṣā sthānabhraṃsaṃ pracakrire || ❁ || (fol. 85r3–5)

Colophon

ity aghore svacchande mantrapīṭhaḥ samāptaḥ paṭalaḥ || ❁ ||

śreyo ʼ samvat 520 bhādapadasuklatraiyodaśyāyā tithauḥ dhaniṣṭanakṣekraiḥ sukramāniyogeḥ budavāśareḥ || śubham astu || ○ || śrīyuvarājāddhirājaparameśvaraparamabhaṭārikaḥ śrīśrījayadhrarmmamalladevasya vijaye rāje likhitam iti || śrīyothovihāraśvajaya tejavarmmanasya śvārthahetunāḥ guhyakālīmahātaṃtra guhyātiguhyatriyodaśaśatikā likhitam idaṃ ||

bhagnapṛṣṭakaṭhigrīvo tabdadiṣṭir adhomuha

kaṣṭena likhitaṃ śāstraṃ putravat pratipālayet ||

śiddhir astu kriyāraṃbhe vṛddhirastu dhanāyukhe |

puṣṭir astu sarīreṣu sāntir astu gṛhe tavaḥ ||

śubham astu sarvvakālaṃ || ❁ || ❁ || ❁ || ❁ || ○ ||

|| ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || ○ || (fol. 85r5–85v6)

Microfilm Details

Reel No. C 51/2

Date of Filming 23-02-1976

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 13v–14r; fol. 43 has been filmed in between fols. 44 and 43 (this folio 43 appears two times and it is the second one), similarly fol. 49 is in between 50 and 51.

Catalogued by BK

Date 04-04-2007

Bibliography